Original

विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः ।सहसोत्थाय संहृष्टो यानमेवान्वपद्यत ॥ ६८ ॥

Segmented

विदित्वा भक्ति-योगम् तु भीष्मस्य पुरुषोत्तमः सहसा उत्थाय संहृष्टो यानम् एव अन्वपद्यत

Analysis

Word Lemma Parse
विदित्वा विद् pos=vi
भक्ति भक्ति pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
तु तु pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
उत्थाय उत्था pos=vi
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
यानम् यान pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan