Original

ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम् ।भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥ ६७ ॥

Segmented

ते स्तुवन्तः च विप्र-अग्र्याः केशवम् पुरुषोत्तमम् भीष्मम् च शनकैः सर्वे प्रशशंसुः पुनः पुनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्तुवन्तः स्तु pos=va,g=m,c=1,n=p,f=part
pos=i
विप्र विप्र pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p
केशवम् केशव pos=n,g=m,c=2,n=s
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
शनकैः शनकैस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
पुनः पुनर् pos=i
पुनः पुनर् pos=i