Original

तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः ।भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुर्महामतिम् ॥ ६६ ॥

Segmented

भीष्मम् वाग्भिः बाष्प-कण्ठाः तम् आनर्चुः महा-मतिम्

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
बाष्प बाष्प pos=n,comp=y
कण्ठाः कण्ठ pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
आनर्चुः अर्च् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
मतिम् मति pos=n,g=m,c=2,n=s