Original

अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः ।त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः ॥ ६५ ॥

Segmented

अभिगम्य तु योगेन भक्तिम् भीष्मस्य माधवः त्रैकाल्य-दर्शनम् ज्ञानम् दिव्यम् दातुम् ययौ हरिः

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
तु तु pos=i
योगेन योग pos=n,g=m,c=3,n=s
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
माधवः माधव pos=n,g=m,c=1,n=s
त्रैकाल्य त्रैकाल्य pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
दातुम् दा pos=vi
ययौ या pos=v,p=3,n=s,l=lit
हरिः हरि pos=n,g=m,c=1,n=s