Original

एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः ।नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥ ६४ ॥

Segmented

एतावद् उक्त्वा वचनम् भीष्मः तद्-गत-मानसः नम इति एव कृष्णाय प्रणामम् अकरोत् तदा

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
गत गम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
नम नमस् pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
कृष्णाय कृष्ण pos=n,g=m,c=4,n=s
प्रणामम् प्रणाम pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i