Original

इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः ।वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ ६३ ॥

Segmented

इति विद्या-तपः-योनिः अयोनिः विष्णुः ईडितः वाच्-यज्ञेन अर्चितः देवः प्रीयताम् मे जनार्दनः

Analysis

Word Lemma Parse
इति इति pos=i
विद्या विद्या pos=n,comp=y
तपः तपस् pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
अयोनिः अयोनि pos=a,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
ईडितः ईड् pos=va,g=m,c=1,n=s,f=part
वाच् वाच् pos=n,comp=y
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
देवः देव pos=n,g=m,c=1,n=s
प्रीयताम् प्री pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s