Original

यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः ।यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ॥ ६१ ॥

Segmented

यथा विष्णु-मयम् सत्यम् यथा विष्णु-मयम् हविः यथा विष्णु-मयम् सर्वम् पाप्मा मे नश्यताम् तथा

Analysis

Word Lemma Parse
यथा यथा pos=i
विष्णु विष्णु pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
यथा यथा pos=i
विष्णु विष्णु pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
हविः हविस् pos=n,g=n,c=1,n=s
यथा यथा pos=i
विष्णु विष्णु pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
नश्यताम् नश् pos=v,p=3,n=s,l=lot
तथा तथा pos=i