Original

तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु ।तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् ॥ ५८ ॥

Segmented

तेन पश्यामि ते दिव्यान् भावान् हि त्रिषु वर्त्मसु तत् च पश्यामि तत्त्वेन यत् ते रूपम् सनातनम्

Analysis

Word Lemma Parse
तेन तेन pos=i
पश्यामि पश् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
भावान् भाव pos=n,g=m,c=2,n=p
हि हि pos=i
त्रिषु त्रि pos=n,g=n,c=7,n=p
वर्त्मसु वर्त्मन् pos=n,g=n,c=7,n=p
तत् तद् pos=n,g=n,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s