Original

नमस्ते भगवन्विष्णो लोकानां प्रभवाप्यय ।त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥ ५७ ॥

Segmented

नमः ते भगवन् विष्णो लोकानाम् प्रभव-अप्यय त्वम् हि कर्ता हृषीकेश संहर्ता च अपराजितः

Analysis

Word Lemma Parse
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
विष्णो विष्णु pos=n,g=m,c=8,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्यय अप्यय pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
संहर्ता संहर्तृ pos=a,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s