Original

नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु ।नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् ॥ ५६ ॥

Segmented

नमः ते त्रिषु लोकेषु नमः ते परतस् त्रिषु नमः ते दिक्षु सर्वासु त्वम् हि सर्व-परायणम्

Analysis

Word Lemma Parse
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
परतस् परतस् pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
परायणम् परायण pos=n,g=n,c=1,n=s