Original

यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥ ५४ ॥

Segmented

यस्मिन् सर्वम् यतः सर्वम् यः सर्वम् सर्वतस् च यः यः च सर्व-मयः नित्यम् तस्मै सर्वात्मने नमः

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यतः यतस् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सर्वतस् सर्वतस् pos=i
pos=i
यः यद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
सर्वात्मने सर्वात्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s