Original

पञ्चभूतात्मभूताय भूतादिनिधनात्मने ।अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥ ५३ ॥

Segmented

पञ्चभूत-आत्म-भूताय भूत-आदि-निधन-आत्मने अक्रोध-द्रोह-मोहाय तस्मै शान्त-आत्मने नमः

Analysis

Word Lemma Parse
पञ्चभूत पञ्चभूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
भूताय भू pos=va,g=m,c=4,n=s,f=part
भूत भूत pos=n,comp=y
आदि आदि pos=n,comp=y
निधन निधन pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
अक्रोध अक्रोध pos=n,comp=y
द्रोह द्रोह pos=n,comp=y
मोहाय मोह pos=n,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
शान्त शम् pos=va,comp=y,f=part
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s