Original

शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने ।भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः ॥ ५२ ॥

Segmented

शूलिने त्रिदश-ईशाय त्र्यम्बकाय महात्मने भस्म-दिग्ध-ऊर्ध्व-लिङ्गाय तस्मै रुद्र-आत्मने नमः

Analysis

Word Lemma Parse
शूलिने शूलिन् pos=n,g=m,c=4,n=s
त्रिदश त्रिदश pos=n,comp=y
ईशाय ईश pos=n,g=m,c=4,n=s
त्र्यम्बकाय त्र्यम्बक pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
भस्म भस्मन् pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
ऊर्ध्व ऊर्ध्व pos=a,comp=y
लिङ्गाय लिङ्ग pos=n,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
रुद्र रुद्र pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s