Original

अप्रमेयशरीराय सर्वतोऽनन्तचक्षुषे ।अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः ॥ ५० ॥

Segmented

अप्रमेय-शरीराय सर्वतो अनन्त-चक्षुस् अपार-परिमा तस्मै चिन्तय्-आत्मने नमः

Analysis

Word Lemma Parse
अप्रमेय अप्रमेय pos=a,comp=y
शरीराय शरीर pos=n,g=m,c=4,n=s
सर्वतो सर्वतस् pos=i
अनन्त अनन्त pos=a,comp=y
चक्षुस् चक्षुस् pos=n,g=m,c=4,n=s
अपार अपार pos=a,comp=y
परिमा परिमा pos=va,g=m,c=4,n=s,f=krtya
तस्मै तद् pos=n,g=m,c=4,n=s
चिन्तय् चिन्तय् pos=va,comp=y,f=krtya
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s