Original

आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् ।यं ज्ञानिनोऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥ ४९ ॥

Segmented

आत्म-ज्ञानम् इदम् ज्ञानम् ज्ञात्वा पञ्चसु अवस्थितम् यम् ज्ञानिनो ऽधिगच्छन्ति तस्मै ज्ञान-आत्मने नमः

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
पञ्चसु पञ्चन् pos=n,g=m,c=7,n=p
अवस्थितम् अवस्था pos=va,g=n,c=2,n=s,f=part
यम् यद् pos=n,g=m,c=2,n=s
ज्ञानिनो ज्ञानिन् pos=a,g=m,c=1,n=p
ऽधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
तस्मै तद् pos=n,g=m,c=4,n=s
ज्ञान ज्ञान pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s