Original

यो मोहयति भूतानि स्नेहरागानुबन्धनैः ।सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥ ४८ ॥

Segmented

यो मोहयति भूतानि स्नेह-राग-अनुबन्धनैः सर्गस्य रक्षण-अर्थाय तस्मै मोह-आत्मने नमः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
मोहयति मोहय् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
स्नेह स्नेह pos=n,comp=y
राग राग pos=n,comp=y
अनुबन्धनैः अनुबन्धन pos=n,g=n,c=3,n=p
सर्गस्य सर्ग pos=n,g=m,c=6,n=s
रक्षण रक्षण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
मोह मोह pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s