Original

परः कालात्परो यज्ञात्परः सदसतोश्च यः ।अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ॥ ४७ ॥

Segmented

परः कालात् परो यज्ञात् परः सत्-असत् च यः अनादिः आदिः विश्वस्य तस्मै विश्वात्मने नमः

Analysis

Word Lemma Parse
परः पर pos=n,g=m,c=1,n=s
कालात् काल pos=n,g=m,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
यज्ञात् यज्ञ pos=n,g=m,c=5,n=s
परः पर pos=n,g=m,c=1,n=s
सत् अस् pos=va,comp=y,f=part
असत् असत् pos=a,g=n,c=6,n=d
pos=i
यः यद् pos=n,g=m,c=1,n=s
अनादिः अनादि pos=a,g=m,c=1,n=s
आदिः आदि pos=n,g=m,c=1,n=s
विश्वस्य विश्व pos=n,g=n,c=6,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
विश्वात्मने विश्वात्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s