Original

विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः ।प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥ ४५ ॥

Segmented

विषये वर्तमानानाम् यम् तम् वैशेषिकैः गुणैः प्राहुः विषय-गोप्तारम् तस्मै गोप्तृ-आत्मने नमः

Analysis

Word Lemma Parse
विषये विषय pos=n,g=m,c=7,n=s
वर्तमानानाम् वृत् pos=va,g=m,c=6,n=p,f=part
यम् यद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वैशेषिकैः वैशेषिक pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
विषय विषय pos=n,comp=y
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
गोप्तृ गोप्तृ pos=a,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s