Original

यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥ ४४ ॥

Segmented

यस्य अग्निः आस्यम् द्यौः मूर्धा खम् नाभिः चरणौ क्षितिः सूर्यः चक्षुः दिशः श्रोत्रे तस्मै लोक-आत्मने नमः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
आस्यम् आस्य pos=n,g=n,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=1,n=s
नाभिः नाभि pos=n,g=f,c=1,n=s
चरणौ चरण pos=n,g=m,c=1,n=d
क्षितिः क्षिति pos=n,g=f,c=1,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
श्रोत्रे श्रोत्र pos=n,g=n,c=1,n=d
तस्मै तद् pos=n,g=m,c=4,n=s
लोक लोक pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s