Original

ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः ।पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ॥ ४३ ॥

Segmented

ब्रह्म वक्त्रम् भुजौ क्षत्रम् कृत्स्नम् ऊरू-उदरम् विशः पादौ यस्य आश्रिताः शूद्राः तस्मै वर्ण-आत्मने नमः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
भुजौ भुज pos=n,g=m,c=1,n=d
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
ऊरू ऊरु pos=n,comp=y
उदरम् उदर pos=n,g=n,c=1,n=s
विशः विश् pos=n,g=f,c=1,n=p
पादौ पाद pos=n,g=m,c=2,n=d
यस्य यद् pos=n,g=m,c=6,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
शूद्राः शूद्र pos=n,g=m,c=1,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
वर्ण वर्ण pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s