Original

यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु ।कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ ४१ ॥

Segmented

यस्य केशेषु जीमूता नद्यः सर्व-अङ्ग-सन्धिषु कुक्षौ समुद्राः चत्वारः तस्मै तोय-आत्मने नमः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
केशेषु केश pos=n,g=m,c=7,n=p
जीमूता जीमूत pos=n,g=m,c=1,n=p
नद्यः नदी pos=n,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
सन्धिषु संधि pos=n,g=m,c=7,n=p
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
समुद्राः समुद्र pos=n,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
तोय तोय pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s