Original

अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् ।पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ॥ ४० ॥

Segmented

अजस्य नाभ्याम् अधि एकम् यस्मिन् विश्वम् प्रतिष्ठितम् पुष्करम् पुष्कराक्षस्य तस्मै पद्म-आत्मने नमः

Analysis

Word Lemma Parse
अजस्य अज pos=n,g=m,c=6,n=s
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
अधि अधि pos=i
एकम् एक pos=n,g=n,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s
पुष्कराक्षस्य पुष्कराक्ष pos=n,g=m,c=6,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
पद्म पद्म pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s