Original

विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः ।शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ॥ ४ ॥

Segmented

विकीर्ण-अंशुः इव आदित्यः भीष्मः शर-शतैः चितः शिश्ये परमया लक्ष्म्या वृतो ब्राह्मण-सत्तमैः

Analysis

Word Lemma Parse
विकीर्ण विकृ pos=va,comp=y,f=part
अंशुः अंशु pos=n,g=m,c=1,n=s
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
चितः चि pos=va,g=m,c=1,n=s,f=part
शिश्ये शी pos=v,p=3,n=s,l=lit
परमया परम pos=a,g=f,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p