Original

सहस्रशिरसे तस्मै पुरुषायामितात्मने ।चतुःसमुद्रपर्याययोगनिद्रात्मने नमः ॥ ३९ ॥

Segmented

सहस्र-शिरसे तस्मै पुरुषाय अमित-आत्मने चतुः-समुद्र-पर्याय-योगनिद्रा-आत्मने नमः

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
शिरसे शिरस् pos=n,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
पुरुषाय पुरुष pos=n,g=m,c=4,n=s
अमित अमित pos=a,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
चतुः चतुर् pos=n,comp=y
समुद्र समुद्र pos=n,comp=y
पर्याय पर्याय pos=n,comp=y
योगनिद्रा योगनिद्रा pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s