Original

संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् ।बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥ ३८ ॥

Segmented

संभक्ष्य सर्व-भूतानि कृत्वा च एकार्णवम् जगत् बालः स्वपिति यः च एकः तस्मै माया-आत्मने नमः

Analysis

Word Lemma Parse
संभक्ष्य सम्भक्ष् pos=vi
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
कृत्वा कृ pos=vi
pos=i
एकार्णवम् एकार्णव pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
बालः बाल pos=n,g=m,c=1,n=s
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
माया माया pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s