Original

योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः ।संभक्षयति भूतानि तस्मै घोरात्मने नमः ॥ ३७ ॥

Segmented

यो ऽसौ युग-सहस्र-अन्ते प्रदीप्त-अर्चिः विभावसुः संभक्षयति भूतानि तस्मै घोर-आत्मने नमः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
युग युग pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
अर्चिः अर्चिस् pos=n,g=n,c=1,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s
संभक्षयति संभक्षय् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
घोर घोर pos=a,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s