Original

अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः ।शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥ ३६ ॥

Segmented

अपुण्य-पुण्य-उपरमे यम् पुनर्भव-निर्भयाः शान्ताः संन्यासिनो यान्ति तस्मै मोक्ष-आत्मने नमः

Analysis

Word Lemma Parse
अपुण्य अपुण्य pos=a,comp=y
पुण्य पुण्य pos=a,comp=y
उपरमे उपरम pos=n,g=m,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
पुनर्भव पुनर्भव pos=n,comp=y
निर्भयाः निर्भय pos=a,g=m,c=1,n=p
शान्ताः शम् pos=va,g=m,c=1,n=p,f=part
संन्यासिनो संन्यासिन् pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
तस्मै तद् pos=n,g=m,c=4,n=s
मोक्ष मोक्ष pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s