Original

यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः ।ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ३५ ॥

Segmented

यम् विनिद्रा जित-श्वासाः सत्त्व-स्थाः संयत-इन्द्रियाः ज्योतिः पश्यन्ति युजानाः तस्मै योग-आत्मने नमः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
विनिद्रा विनिद्र pos=a,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
श्वासाः श्वास pos=n,g=m,c=1,n=p
सत्त्व सत्त्व pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
संयत संयम् pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
ज्योतिः ज्योतिस् pos=n,g=n,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
युजानाः युज् pos=va,g=m,c=1,n=p,f=part
तस्मै तद् pos=n,g=m,c=4,n=s
योग योग pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s