Original

यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः ।प्राहुः सप्तदशं सांख्यास्तस्मै सांख्यात्मने नमः ॥ ३४ ॥

Segmented

यम् दृः-आत्मानम् आत्म-स्थम् वृतम् षोडशभिः गुणैः प्राहुः सप्तदशम् सांख्याः तस्मै साङ्ख्य-आत्मने नमः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
दृः दृश् pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
षोडशभिः षोडशन् pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
सप्तदशम् सप्तदश pos=a,g=m,c=2,n=s
सांख्याः सांख्य pos=n,g=m,c=1,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
साङ्ख्य सांख्य pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s