Original

यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः ।क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥ ३३ ॥

Segmented

यम् तम् व्यक्त-स्थम् अव्यक्तम् विचिन्वन्ति महा-ऋषयः क्षेत्रे क्षेत्रज्ञम् आसीनम् तस्मै क्षेत्र-आत्मने नमः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
व्यक्त व्यक्त pos=a,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अव्यक्तम् अव्यक्त pos=a,g=m,c=2,n=s
विचिन्वन्ति विचि pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
क्षेत्रज्ञम् क्षेत्रज्ञ pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
तस्मै तद् pos=n,g=m,c=4,n=s
क्षेत्र क्षेत्र pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s