Original

यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः ।पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥ ३२ ॥

Segmented

यम् पृथक् धर्म-चरणाः पृथक् धर्म-फल-एषिणः पृथक् धर्मैः समर्चन्ति तस्मै धर्म-आत्मने नमः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
पृथक् पृथक् pos=i
धर्म धर्म pos=n,comp=y
चरणाः चरण pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
धर्म धर्म pos=n,comp=y
फल फल pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
पृथक् पृथक् pos=i
धर्मैः धर्म pos=n,g=m,c=3,n=p
समर्चन्ति समर्च् pos=v,p=3,n=p,l=lat
तस्मै तद् pos=n,g=m,c=4,n=s
धर्म धर्म pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s