Original

यश्चिनोति सतां सेतुमृतेनामृतयोनिना ।धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ॥ ३१ ॥

Segmented

यः चिनोति सताम् सेतुम् ऋतेन अमृत-योनि धर्म-अर्थ-व्यवहार-अङ्गैः तस्मै सत्य-आत्मने नमः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
चिनोति चि pos=v,p=3,n=s,l=lat
सताम् सत् pos=a,g=m,c=6,n=p
सेतुम् सेतु pos=n,g=m,c=2,n=s
ऋतेन ऋत pos=n,g=n,c=3,n=s
अमृत अमृत pos=n,comp=y
योनि योनि pos=n,g=n,c=3,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
व्यवहार व्यवहार pos=n,comp=y
अङ्गैः अङ्ग pos=n,g=n,c=3,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
सत्य सत्य pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s