Original

पदाङ्गं संधिपर्वाणं स्वरव्यञ्जनलक्षणम् ।यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः ॥ ३० ॥

Segmented

पद-अङ्गम् संधि-पर्वानम् स्वर-व्यञ्जन-लक्षणम् यम् आहुः अक्षरम् नित्यम् तस्मै वाच्-आत्मने नमः

Analysis

Word Lemma Parse
पद पद pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
संधि संधि pos=n,comp=y
पर्वानम् पर्वन् pos=n,g=m,c=2,n=s
स्वर स्वर pos=n,comp=y
व्यञ्जन व्यञ्जन pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अक्षरम् अक्षर pos=a,g=m,c=2,n=s
नित्यम् नित्य pos=a,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
वाच् वाच् pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s