Original

निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे ।समावेशयदात्मानमात्मन्येव समाहितः ॥ ३ ॥

Segmented

निवृत्त-मात्रे तु अयने उत्तरे वै दिवाकरे समावेशयद् आत्मानम् आत्मनि एव समाहितः

Analysis

Word Lemma Parse
निवृत्त निवृत् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
तु तु pos=i
अयने अयन pos=n,g=n,c=7,n=s
उत्तरे उत्तर pos=a,g=n,c=7,n=s
वै वै pos=i
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
समावेशयद् समावेशय् pos=v,p=3,n=s,l=lan
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
एव एव pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s