Original

यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः ।हिरण्यवर्णः शकुनिस्तस्मै हंसात्मने नमः ॥ २९ ॥

Segmented

यः सहस्र-सवे सत्रे जज्ञे विश्वसृजाम् ऋषिः हिरण्य-वर्णः शकुनिः तस्मै हंस-आत्मने नमः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सहस्र सहस्र pos=n,comp=y
सवे सव pos=n,g=n,c=7,n=s
सत्रे सत्त्र pos=n,g=n,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
विश्वसृजाम् विश्वसृज् pos=n,g=m,c=6,n=p
ऋषिः ऋषि pos=n,g=m,c=1,n=s
हिरण्य हिरण्य pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
हंस हंस pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s