Original

यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः ।रथंतरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः ॥ २८ ॥

Segmented

यः सुपर्णो यजुः नाम छन्दः-गात्रः त्रिवृत्-शिराः रथन्तर-बृहती-अक्षः तस्मै स्तोत्र-आत्मने नमः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सुपर्णो सुपर्ण pos=n,g=m,c=1,n=s
यजुः यजुस् pos=n,g=n,c=1,n=s
नाम नाम pos=i
छन्दः छन्दस् pos=n,comp=y
गात्रः गात्र pos=n,g=m,c=1,n=s
त्रिवृत् त्रिवृत् pos=n,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
रथन्तर रथंतर pos=n,comp=y
बृहती बृहती pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
स्तोत्र स्तोत्र pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s