Original

ऋग्यजुःसामधामानं दशार्धहविराकृतिम् ।यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥ २७ ॥

Segmented

ऋच्-यजुः-साम-धामानम् दशार्ध-हविः-आकृतिम् यम् सप्ततन्तुम् तन्वन्ति तस्मै यज्ञात्मने नमः

Analysis

Word Lemma Parse
ऋच् ऋच् pos=n,comp=y
यजुः यजुस् pos=n,comp=y
साम सामन् pos=n,comp=y
धामानम् धामन् pos=n,g=m,c=2,n=s
दशार्ध दशार्ध pos=a,comp=y
हविः हविस् pos=n,comp=y
आकृतिम् आकृति pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
सप्ततन्तुम् सप्ततन्तु pos=n,g=m,c=2,n=s
तन्वन्ति तन् pos=v,p=3,n=p,l=lat
तस्मै तद् pos=n,g=m,c=4,n=s
यज्ञात्मने यज्ञात्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s