Original

यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे ।यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः ॥ २६ ॥

Segmented

यम् बृहन्तम् बृहती-उक्थे यम् अग्नौ यम् महा-अध्वरे यम् विप्र-संघाः गायन्ति तस्मै वेद-आत्मने नमः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
बृहन्तम् बृहत् pos=a,g=m,c=2,n=s
बृहती बृहती pos=n,comp=y
उक्थे उक्थ pos=n,g=n,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अध्वरे अध्वर pos=n,g=m,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
गायन्ति गा pos=v,p=3,n=p,l=lat
तस्मै तद् pos=n,g=m,c=4,n=s
वेद वेद pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s