Original

शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः ।यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ २४ ॥

Segmented

शुक्ले देवान् पितॄन् कृष्णे तर्पयति अमृतेन यः यः च राजा द्विजातीनाम् तस्मै सोम-आत्मने नमः

Analysis

Word Lemma Parse
शुक्ले शुक्ल pos=n,g=m,c=7,n=s
देवान् देव pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
तर्पयति तर्पय् pos=v,p=3,n=s,l=lat
अमृतेन अमृत pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
सोम सोम pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s