Original

हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् ।एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥ २३ ॥

Segmented

हिरण्य-वर्णम् यम् गर्भम् अदितिः दैत्यनाशनम् एकम् द्वादशधा जज्ञे तस्मै सूर्य-आत्मने नमः

Analysis

Word Lemma Parse
हिरण्य हिरण्य pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
अदितिः अदिति pos=n,g=f,c=1,n=s
दैत्यनाशनम् दैत्यनाशन pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
द्वादशधा द्वादशधा pos=i
जज्ञे जन् pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
सूर्य सूर्य pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s