Original

पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ।क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥ २० ॥

Segmented

पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युग-आदिषु क्षये संकर्षणः प्रोक्तः तम् उपास्यम् उपास्महे

Analysis

Word Lemma Parse
पुराणे पुराण pos=n,g=n,c=7,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
प्रोक्तो प्रवच् pos=va,g=m,c=1,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
प्रोक्तो प्रवच् pos=va,g=m,c=1,n=s,f=part
युग युग pos=n,comp=y
आदिषु आदि pos=n,g=n,c=7,n=p
क्षये क्षय pos=n,g=m,c=7,n=s
संकर्षणः संकर्षण pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
उपास्यम् उपास् pos=va,g=m,c=2,n=s,f=krtya
उपास्महे उपास् pos=v,p=1,n=p,l=lat