Original

वैशंपायन उवाच ।शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः ।भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ॥ २ ॥

Segmented

वैशंपायन उवाच शृणुष्व अवहितः राजञ् शुचिः भूत्वा समाहितः भीष्मस्य कुरु-शार्दूल देह-उत्सर्गम् महात्मनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
समाहितः समाहित pos=a,g=m,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
देह देह pos=n,comp=y
उत्सर्गम् उत्सर्ग pos=n,g=m,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s