Original

चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम् ।यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥ १७ ॥

Segmented

चतुर्भिः चतुः-आत्मानम् सत्त्व-स्थम् सात्वताम् पतिम् यम् दिव्यैः देवम् अर्चन्ति गुह्यैः परम-नामभिः

Analysis

Word Lemma Parse
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुः चतुर् pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सत्त्व सत्त्व pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
सात्वताम् सात्वन्त् pos=n,g=m,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
देवम् देव pos=n,g=m,c=2,n=s
अर्चन्ति अर्च् pos=v,p=3,n=p,l=lat
गुह्यैः गुह्य pos=a,g=n,c=3,n=p
परम परम pos=a,comp=y
नामभिः नामन् pos=n,g=n,c=3,n=p