Original

यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥ १६ ॥

Segmented

यम् वाकेषु अनुवाकेषु निषत्सूपनिषत्सु गृणन्ति सत्य-कर्माणम् सत्यम् सत्येषु सामसु

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
वाकेषु वाक pos=n,g=m,c=7,n=p
अनुवाकेषु अनुवाक pos=n,g=m,c=7,n=p
निषत्सूपनिषत्सु pos=i
गृणन्ति गृ pos=v,p=3,n=p,l=lat
सत्य सत्य pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
सत्यम् सत्य pos=a,g=m,c=2,n=s
सत्येषु सत्य pos=a,g=n,c=7,n=p
सामसु सामन् pos=n,g=n,c=7,n=p