Original

यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति ।सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥ १३ ॥

Segmented

यस्मिन् नित्ये तते तन्तौ दृढे स्रग् इव तिष्ठति सत्-असत्-ग्रथितम् विश्वम् विश्व-अङ्गे विश्वकर्मणि

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
नित्ये नित्य pos=a,g=m,c=7,n=s
तते तन् pos=va,g=m,c=7,n=s,f=part
तन्तौ तन्तु pos=n,g=m,c=7,n=s
दृढे दृढ pos=a,g=m,c=7,n=s
स्रग् स्रज् pos=n,g=f,c=1,n=s
इव इव pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
सत् अस् pos=va,comp=y,f=part
असत् असत् pos=a,comp=y
ग्रथितम् ग्रन्थ् pos=va,g=m,c=2,n=s,f=part
विश्वम् विश्व pos=n,g=m,c=2,n=s
विश्व विश्व pos=n,comp=y
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
विश्वकर्मणि विश्वकर्मन् pos=n,g=m,c=7,n=s