Original

शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम् ।युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् ॥ ११ ॥

Segmented

शुचिः शुचिषदम् हंसम् तद्-परः परमेष्ठिनम् युक्त्वा सर्व-आत्मना आत्मानम् तम् प्रपद्ये प्रजापतिम्

Analysis

Word Lemma Parse
शुचिः शुचि pos=a,g=m,c=1,n=s
शुचिषदम् शुचिषद् pos=a,g=m,c=2,n=s
हंसम् हंस pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
परमेष्ठिनम् परमेष्ठिन् pos=n,g=m,c=2,n=s
युक्त्वा युज् pos=vi
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रपद्ये प्रपद् pos=v,p=1,n=s,l=lat
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s