Original

जनमेजय उवाच ।शरतल्पे शयानस्तु भरतानां पितामहः ।कथमुत्सृष्टवान्देहं कं च योगमधारयत् ॥ १ ॥

Segmented

जनमेजय उवाच शर-तल्पे शयानः तु भरतानाम् पितामहः कथम् उत्सृष्टवान् देहम् कम् च योगम् अधारयत्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
तल्पे तल्प pos=n,g=m,c=7,n=s
शयानः शी pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भरतानाम् भरत pos=n,g=m,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
उत्सृष्टवान् उत्सृज् pos=va,g=m,c=1,n=s,f=part
देहम् देह pos=n,g=m,c=2,n=s
कम् pos=n,g=m,c=2,n=s
pos=i
योगम् योग pos=n,g=m,c=2,n=s
अधारयत् धारय् pos=v,p=3,n=s,l=lan