Original

त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि ।अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम ॥ ८ ॥

Segmented

त्वम् हि कर्ता विकर्ता च त्वम् क्षरम् च अक्षरम् च हि अनादिनिधनः च आद्यः त्वम् एव पुरुषोत्तम

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
विकर्ता विकर्तृ pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षरम् क्षर pos=a,g=n,c=1,n=s
pos=i
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
pos=i
हि हि pos=i
अनादिनिधनः अनादिनिधन pos=a,g=m,c=1,n=s
pos=i
आद्यः आद्य pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s