Original

यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत ।तथासि भगवन्देव निश्चलो दृढनिश्चयः ॥ ६ ॥

Segmented

यथा दीपो निवात-स्थः निरिङ्गो ज्वलते ऽच्युत तथा असि भगवन् देव निश्चलो दृढ-निश्चयः

Analysis

Word Lemma Parse
यथा यथा pos=i
दीपो दीप pos=n,g=m,c=1,n=s
निवात निवात pos=a,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
निरिङ्गो निरिङ्ग pos=a,g=m,c=1,n=s
ज्वलते ज्वल् pos=v,p=3,n=s,l=lat
ऽच्युत अच्युत pos=n,g=m,c=8,n=s
तथा तथा pos=i
असि अस् pos=v,p=2,n=s,l=lat
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
देव देव pos=n,g=m,c=8,n=s
निश्चलो निश्चल pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s