Original

नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः ।स्थाणुकुड्यशिलाभूतो निरीहश्चासि माधव ॥ ५ ॥

Segmented

न इङ्गन्ति तव रोमाणि स्थिरा बुद्धिः तथा मनः स्थाणु-कुड्य-शिला-भूतः निरीहः च असि माधव

Analysis

Word Lemma Parse
pos=i
इङ्गन्ति इङ्ग् pos=v,p=3,n=p,l=lat
तव त्वद् pos=n,g=,c=6,n=s
रोमाणि रोमन् pos=n,g=n,c=1,n=p
स्थिरा स्थिर pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
तथा तथा pos=i
मनः मनस् pos=n,g=n,c=1,n=s
स्थाणु स्थाणु pos=n,comp=y
कुड्य कुड्य pos=n,comp=y
शिला शिला pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
निरीहः निरीह pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s